When you buy through links on our site, we may earn an affiliate commission. Learn more.

Aditya Hridaya Stotra

Aditya Hridaya Stotra

The Aditya Hridaya Stotra is a hymn of praise dedicated to the Hindu Sun God - Surya. You can find a mention of these holy verses in the Yuddha Kanda of Valmiki Ramayan.

Sage Agastya recited this sacred Strota to Shri Ram before the war with Ravana started to soothe his restless mind and provide him with the much-needed physical and mental strength.

Aditya Hridaya Stotra

  • No. of Pages : 9 Pages
  • PDF Size : 521 KB
  • Language : Hindi

CLICK ON THE BUTTON BELOW 

Aditya Hridaya Stotra

Tato yuddha parishrantam samare chintaya sthitam

Ravanam chagrato drishtva yuddhaya samupasthitam……1



Daiva taishcha samagamya drashtu mabhya gato ranam

Upagamya bravidramam agastyo bhagavan rishihi…2



Rama rama mahabaho shrinu guhyam sanatanam

Yena sarvanarin vatsa samare vijayishyasi…3



Aditya-hridayam punyam sarva shatru-vinashanam

Jayavaham japen-nityam akshayyam paramam shivam…4



Sarvamangala-mangalyam sarva papa pranashanam

Chintashoka-prashamanam ayurvardhana-muttamam…5



Rashmi mantam samudyantam devasura-namaskritam

Pujayasva vivasvantam bhaskaram bhuvaneshvaram…6



Sarva devatmako hyesha tejasvi rashmi-bhavanah

Esha devasura gananlokan pati gabhastibhih…7



Esha brahma cha vishnush cha shivah skandah prajapatihi

Mahendro dhanadah kalo yamah somo hyapam patihi…8



Pitaro vasavah sadhya hyashvinau maruto manuh

Vayurvahnih praja-prana ritukarta prabhakarah…9



Adityah savita suryah khagah pusha gabhastiman

Suvarnasadrisho bhanur-hiranyareta divakarah…10



Haridashvah sahasrarchih saptasapti-marichiman

Timironmathanah shambhu-stvashta martanda amshuman…11



Hiranyagarbhah shishira stapano bhaskaro ravihi

Agni garbho’diteh putrah shankhah shishira nashanaha…12



Vyomanathastamobhedi rigyajussamaparagaha

Ghanavrishtirapam mitro vindhya-vithiplavangamaha…13



Atapi mandali mrityuh pingalah sarvatapanaha

Kavirvishvo mahatejah raktah sarva bhavodbhavaha…14



Nakshatra grahataranam-adhipo vishva-bhavanah

Tejasamapi tejasvi dvadashatman namo’stu te…15



Namah purvaya giraye pashchimayadraye namah

Jyotirgananam pataye dinaadhipataye namah…16



Jayaya jaya bhadraya haryashvaya namo namah

Namo namah sahasramsho adityaya namo namah…17



Nama ugraya viraya sarangaya namo namah

Namah padma prabodhaya martandaya namo namah…18



Brahmeshanachyuteshaya suryayadityavarchase

Bhasvate sarva bhakshaya raudraya vapushe namaha…19



Tamoghnaya himaghnaya shatrughnayamitatmane

Kritaghnaghnaya devaya jyotisham pataye namaha…20



Taptacami karabhaya vahnaye vishvakarmane

Namastamo’bhinighnaya ravaye (rucaye) lokasakshine…21



Nashayat yesha vai bhutam tadeva srijati prabhuh

Payatyesha tapatyesha varshatyesha gabhastibhih…22



Esha supteshu jagarti bhuteshu parinishthitaha

Esha evagnihotram cha phalam chaivagnihotrinam…23



Vedashcha kratavashcaiva kratunam phalam eva cha

Yani krityani lokeshu sarva esha ravih prabhuh…24



Ena-mapatsu krichchreshu kantareshu bhayeshu cha

Kirtayan purushah kashchinnavasidati raghava…25



Pujayasvaina-mekagro devadevam jagatpatim

Etat trigunitam japtva yuddheshu vijayishyasi…26



Asmin kshane mahabaho ravanam tvam vadhishyasi

Evamuktva tada’gastyo jagama cha yathagatam…27



Etachchrutva mahateja nashtashoko’bhavattada

Dharayamasa suprito raghavah prayatatmavan…28



Adityam prekshya japtva tu param harshamavaptavan

Trirachamya shuchirbhutva dhanuradaya viryavan…29



Ravanam prekshya hrishtatma yuddhaya samupagamat

Sarvayatnena mahata vadhe tasya dhrito’bhavat…30



Atha ravi-ravadan-nirikshya ramam Mudita manah paramam prahrishyamanaha

Nishicharapati-sankshayam viditva Suragana-madhyagato vachastvareti…31

आदित्य-हृदय स्तोत्र

आदित्यहृदय स्तोत्र
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥

राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥

सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥

आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान् ।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥

हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥

नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥

तप्तचामीकराभाय हस्ये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥

एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥

अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥

Significance of Aditya Hridaya Stotra

Reciting the Aditya Hridaya Stotra energizes you physically and mentally. Chanting these verses helps eliminate the fears in your heart and uplifts you during a time of deep distress. It instills within you the courage to fight against your enemies. 

This Strota is usually recited on Sunday (Ravi Var), which is considered the day of Sun God, and during Ratha Saptami, Sankranthi, or Pongal festivals. 

However, there are no restrictions on when to recite these verses and devotees often chant those three times a day or once in the mornings. Aditya Hridaya Stotra is also recited by people who have a weak sun in their Kundali (horoscope). 

A devotee comes across the different divine names of Sun God while reciting this strota. If you can understand the profound meaning behind these names, you can connect with the realm of God Surya

This Strota describes the spiritual significance of Surya and how he brightens our lives by bestowing on us the courage to fight against evil, and good mental and physical health.

It is a gesture of gratitude towards God Surya who sustains life on the planet and is a way of seeking blessings from the divine God.

Benefits of Aditya Hridaya Stotra

The benefits of Aditya Hridaya Stotra are countless and are described in the phalastuti part of the stotra. This holy hymn helps you achieve victory in your work and helps you eliminate the darkness and fear in and around you.

It makes you courageous and uplifts your spirits during a time of deep distress just like how Lord Ram was able to win the war against Ravana. This Strota is a tribute to the sacred Sun God who helps sustain life on the planet.

Surya is the representation of heat and light. Thus, when you recite the verses of Aditya Hridaya Stotra you feel energized and positive energy flows within you. 

nitesh

Follow me here

About the Author

A healthy mind dwells in healthy body and thus we have Nitesh, who helps the fitness enthusiast by helping them with right and well-researched content of the same industry.

You may also like

Single malt Brands in India
Lagan Tumse Laga Baithe Lyrics
Cafe Franchise In India
Best Books For MBBS 1st Year
Shri Hari Stotram Lyrics
Daridra Dahan Shiv Stotra
Ganesh Mantra Lyrics
Veer Hanumana Ati Balwana Lyrics
{"email":"Email address invalid","url":"Website address invalid","required":"Required field missing"}
>