When you buy through links on our site, we may earn an affiliate commission. Learn more.

Ganpati Atharvashirsha Lyrics

Ganpati Atharvashirsha is dedicated to Lord Ganesha, who is known for being auspicious and worshipping before starting anything new to get success in the work.

 Ganpati Atharvashirsha is written in the Sanskrit language by Atharv Rishi. The Ganesh Atharvashirsha is attached to the Atharvaveda. The article has gone into detail about the significance and the benefits of reciting the Ganesh Atharvashirsha or Ganapati Upanishad. 

Ganpati Atharvashirsha

  • No. of Pages : 10 Pages
  • PDF Size : 640 KB
  • Language : Hindi

CLICK ON THE BUTTON BELOW 

Ganpati Atharvashirsha

॥ shaanti paat’ha ॥
om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥


sthirairangaistusht’uvaamsastanoobhih’ ।

vyashema devahitam yadaayuh’ ॥


om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥


svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥


om tanmaamavatu
tad vaktaaramavatu
avatu maam
avatu vaktaaram


om shaantih’ । shaantih’ ॥ shaantih’॥।
॥ upanishat ॥

harih’ om namaste ganapataye ॥
tvameva pratyaksham tattvamasi ॥ tvameva kevalam kartaa’si ॥
tvameva kevalam dhartaa’si ॥ tvameva kevalam hartaa’si ॥
tvameva sarvam khalvidam brahmaasi ॥
tvam saakshaadaatmaa’si nityam ॥ 1 ॥

॥ svaroopa tattva ॥
ri’tam vachmi (vadishyaami) ॥ satyam vachmi (vadishyaami) ॥ 2 ॥

ava tvam maam ॥ ava vaktaaram ॥ ava shrotaaram ॥
ava daataaram ॥ ava dhaataaram ॥
avaanoochaanamava shishyam ॥
ava pashchaattaat ॥ ava purastaat ॥
avottaraattaat ॥ ava dakshinaattaat ॥
ava chordhvaattaat ॥ avaadharaattaat ॥
sarvato maam paahi paahi samantaat ॥ 3 ॥

tvam vaangmayastvam chinmayah’ ॥
tvamaanandamayastvam brahmamayah’ ॥
tvam sachchidaanandaadviteeyo’si ॥
tvam pratyaksham brahmaasi ॥
tvam jnyaanamayo vijnyaanamayo’si ॥ 4 ॥

sarvam jagadidam tvatto jaayate ॥
sarvam jagadidam tvattastisht’hati ॥
sarvam jagadidam tvayi layameshyati ॥
sarvam jagadidam tvayi pratyeti ॥
tvam chatvaari vaakpadaani ॥ 5 ॥

tvam gunatrayaateetah’ tvamavasthaatrayaateetah’ ॥
tvam dehatrayaateetah’ ॥ tvam kaalatrayaateetah’ ॥
tvam moolaadhaarasthito’si nityam ॥
tvam shaktitrayaatmakah’ ॥
tvaam yogino dhyaayanti nityam ॥


tvam brahmaa tvam vishnustvam rudrastvam
indrastvam agnistvam vaayustvam sooryastvam chandramaastvam
brahmabhoorbhuvah’svarom ॥ 6 ॥

॥ ganesha mantra ॥
ganaadim poorvamuchchaarya varnaadim tadanantaram ॥
anusvaarah’ paratarah’ ॥ ardhendulasitam ॥ taarena ri’ddham ॥
etattava manusvaroopam ॥ gakaarah’ poorvaroopam ॥
akaaro madhyamaroopam ॥ anusvaarashchaantyaroopam ॥
binduruttararoopam ॥ naadah’ sandhaanam ॥
samhitaasandhih’ ॥ saishaa ganeshavidyaa ॥
ganakari’shih’ ॥ nichri’dgaayatreechchhandah’ ॥
ganapatirdevataa ॥ om gam ganapataye namah’ ॥ 7 ॥

॥ ganesha gaayatree ॥
ekadantaaya vidmahe । vakratund’aaya dheemahi ॥
tanno dantih’ prachodayaat ॥ 8॥

॥ ganesha roopa ॥
ekadantam chaturhastam paashamankushadhaarinam ॥
radam cha varadam hastairbibhraanam mooshakadhvajam ॥


raktam lambodaram shoorpakarnakam raktavaasasam ॥
raktagandhaanuliptaangam raktapushpaih’ supoojitam ॥


bhaktaanukampinam devam jagatkaaranamachyutam ॥
aavirbhootam cha sri’sht’yaadau prakri’teh’ purushaatparam ॥
evam dhyaayati yo nityam sa yogee yoginaam varah’ ॥ 9 ॥

॥ asht’a naama ganapati ॥
namo vraatapataye । namo ganapataye । namah’ pramathapataye ।


namaste’stu lambodaraayaikadantaaya ।
vighnanaashine shivasutaaya । shreevaradamoortaye namo namah’ ॥ 10 ॥

॥ phalashruti ॥
etadatharvasheersham yo’dheete ॥ sa brahmabhooyaaya kalpate ॥
sa sarvatah’ sukhamedhate ॥ sa sarva vighnairnabaadhyate ॥


sa panchamahaapaapaatpramuchyate ॥
saayamadheeyaano divasakri’tam paapam naashayati ॥
praataradheeyaano raatrikri’tam paapam naashayati ॥

saayampraatah’ prayunjaano apaapo bhavati ॥
sarvatraadheeyaano’pavighno bhavati ॥
dharmaarthakaamamoksham cha vindati ॥
idamatharvasheershamashishyaaya na deyam ॥


yo yadi mohaaddaasyati sa paapeeyaan bhavati
sahasraavartanaat yam yam kaamamadheete
tam tamanena saadhayet ॥ 11 ॥

anena ganapatimabhishinchati sa vaagmee bhavati ॥
chaturthyaamanashnan japati sa vidyaavaan bhavati ।


sa yashovaan bhavati ॥
ityatharvanavaakyam ॥ brahmaadyaavaranam vidyaat
na bibheti kadaachaneti ॥ 12 ॥

yo doorvaankurairyajati sa vaishravanopamo bhavati ॥
yo laajairyajati sa yashovaan bhavati ॥
sa medhaavaan bhavati ॥


yo modakasahasrena yajati
sa vaanchhitaphalamavaapnoti ॥


yah’ saajyasamidbhiryajati
sa sarvam labhate sa sarvam labhate ॥ 13 ॥

asht’au braahmanaan samyaggraahayitvaa
sooryavarchasvee bhavati ॥


sooryagrahe mahaanadyaam pratimaasamnidhau
vaa japtvaa siddhamantro bhavati ॥
mahaavighnaatpramuchyate ॥ mahaadoshaatpramuchyate ॥
mahaapaapaat pramuchyate ॥
sa sarvavidbhavati sa sarvavidbhavati ॥
ya evam veda ityupanishat ॥ 14 ॥

॥ shaanti mantra ॥
om sahanaavavatu ॥ sahanaubhunaktu ॥
saha veeryam karavaavahai ॥
tejasvinaavadheetamastu maa vidvishaavahai ॥


om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥


sthirairangaistusht’uvaamsastanoobhih’ ।
vyashema devahitam yadaayuh’ ॥


om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥


svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥


om shaantih’ । shaantih’ ॥ shaantih’ ॥।
॥ iti shreeganapatyatharvasheersham samaaptam ॥

गणपति अथर्वशीर्ष 

ॐ भद्रं कर्णेभिः शृणुयाम देवाः,
भद्रं पश्येमाक्षभिर्यजत्राः,
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः,
व्यशेम देवहितं यदायूः ।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः,
स्वस्ति नः पूषा विश्ववेदाः,
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः,
स्वस्ति नो बृहस्पतिर्दधातु,
ॐ शान्तिः शान्तिः शान्तिः ।

।। गणपति अथर्वशीर्ष ।।

ॐ नमस्ते गणपतये,
त्वमेव प्रत्यक्षं तत्त्वमसि,
त्वमेव केवलं कर्ताऽसि,
त्वमेव केवलं धर्ताऽसि,
त्वमेव केवलं हर्ताऽसि,
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ।

ऋतं वच्मि, सत्यं वच्मि,
अव त्वं माम्, अव वक्तारम्,
अव श्रोतारम्, अव दातारम्,
अव धातारम् अवानूचानमव शिष्यम् ।

अव पुरस्तात्, अव दक्षिणात्तात्,
अव पश्चात्तात्, अवोत्तरात्तात्,
अव चोर्ध्वात्तात्, अवाधरात्तात्,
सर्वतो मां पाहि पाहि समन्तात् ।

त्वं वाङ्मयस्त्वं चिन्मयः,
त्वमानन्दमयस्त्वं ब्रह्ममयः,
त्वं सच्चिदानन्दाऽद्वितीयोऽसि,
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ।

सर्वं जगदिदं त्वत्तो जायते,
सर्वं जगदिदं त्वत्तस्तिष्ठति,
सर्वं जगदिदं त्वयि लयमेष्यति,
सर्वं जगदिदं त्वयि प्रत्येति,
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् पदानि ।

त्वं गुणत्रयातीतः, त्वं अवस्थात्रयातीतः,
त्वं देहत्रयातीतः, त्वं कालत्रयातीतः,
त्वं मूलाधारस्थितोऽसि नित्यम्,
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वं,
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं,
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं,
ब्रह्म भूर्भुवस्सुवरोम् ।

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्,
अनुस्वारः परतरः, अर्धेन्दुलसितम्,
तारेण ऋद्धम्,
एतत्तव मनुस्वरूपम् ।

गकारः पूर्वरूपम्, अकारो मध्यरूपम्,
अनुस्वारश्चान्त्यरूपम्, बिन्दुरुत्तररूपम्,
नादस्संधानम्,
सग्ं‌हिता संधिः ।

सैषा गणेशविद्या,
गणक ऋषिः,
निचृद्गायत्रीच्छन्दः,
गणपतिर्देवता ।
ॐ गं गणपतये नमः ।

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि,
तन्नो दन्तिः प्रचोदयात् ।

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्,
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्,
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्,
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम्,
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्,
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्,
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।

नमो व्रातपतये, नमो गणपतये,
नमः प्रमथपतये,
नमस्तेऽस्तु लम्बोदरायैकदन्ताय,
विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ।

Significance of Ganapati Atharvashirsha

Ganpati Atharvashirsha is dedicated to Lord Ganesha as the supreme reality; he is the creator, maintainer, and destroyer of the universe. In the  Atharvashirsha Ganapati or Ganesha is said to be the auspicious and the ultimate reality which is the cruise of all causes.

Further requesting Ganesha to save those who know this truth (that Ganesha is the supreme reality), hear this truth, share this truth and remember this truth.

The meaning of the text is that the true nature of Ganesha is bliss and Ganesh is the universal consciousness.And praising Lord Ganesh by saying that he is Rudra, Vishnu, Indra and Agni, Moon, Sun, and everything is through Ganesha.

The text has given Ganesha the title of supreme reality.

Benefits of Ganapati Atharvashirsha

Lord Ganesh is worshipped before any new beginning and is considered to be auspicious. Lord Ganesh is the remover of obstacles, a giver of intellect, and possesses both wisdom and money. 

The benefits of reciting the Atharvashirsha are numerous, some of the benefits are given in the Ganapati Atharvashirsha itself. The benefits that one gets by offering the hymn to Ganesha are following:

  • The person will become fit enough to realise the Brahman.

  • The person will always be in bliss.

  • Reciting the text can remove the sins.

  • The person who recites Ganesha Atharvashirsha will become a fluent speaker.

  • The reciter will also get the Moksha.

vardhan bhardwaj

Follow me here

About the Author

Vardhan Bhardwaj reviews health and fitness products at ankuraggarwal.in. He has been with the company since the beginning. He started his career as an intern in Bollywood news based company named Celeb Mantra where he was managing the content editing.

He reviews fitness products including health care devices. He did his graduation in Bachelor of Commerce from Delhi University and has been living in Delhi since his birth. He likes to stay updated on general awareness and hates interrupted internet connections. He likes to stay fit thus is a fitness enthusiast.

You may also like

Lagan Tumse Laga Baithe Lyrics
Shri Hari Stotram Lyrics
Daridra Dahan Shiv Stotra
Ganesh Mantra Lyrics
Veer Hanumana Ati Balwana Lyrics
Jug Jug Jiya Su Lalanwa Lyrics
Ahoi Ashtami Vrat Katha
sita ram sita ram kahiye lyrics
Damodarastakam Lyrics
Gaiye Ganpati Jagvandan Lyrics
Badi Der Bhai Nandlala Lyrics
{"email":"Email address invalid","url":"Website address invalid","required":"Required field missing"}
>